अंग्रेजी
की गिनती तो सभी को आती है, पर क्या हिंदी की भी
गिनती सब को याद है? या फिर रोमन भाषा में और या फिर उर्दू में???
COUNTING (गिनती)
ENGLISH
हिन्दी ROMAN
0
ZERO
शून्य ० N/A
1
ONE एक १
I
2
TWO दो २ II
3
THREE
तीन ३ III
4
FOUR
चार ४ IV
5
FIVE पाँच ५ V
6
SIX
छ: ६ VI
7
SEVEN
सात ७ VII
8
EIGHT
आठ ८
VIII
9
NINE नौ ९
IX
10
TEN
दस १० X
11 ELEVEN
ग्यारह ११
XI
12 TWELVE
बारह १२
XII
13 THIRTEEN
तेरह १३
XIII
14
FOURTEEN चौदह १४
XIV
15 FIFTEEN
पंद्रह १५
XV
16 SIXTEEN
सोलह १६
XVI
17 SEVENTEEN
सत्रह १७
XVII
18
EIGHTEEN अट्ठारह १८
XVIII
19 NINETEEN
उन्नीस १९
XIX
20 TWENTY
बीस २०
XX
30
THIRTY तीस ३० XXX
40
FORTY चालीस ४०
XL
50
FIFTY पचास ५० L
60
SIXTY साठ ६० LX
70
SEVENTY सत्तर ७० LXX
80
EIGHTY अस्सी ८० LXXX
90
NINETY नब्भे ९० XC
100
HUNDRED सौ १०० C
URDU
0 صفر ٠
1 ایک
١
2
دو
٢
3
تین ٣
4
چار
٤
5
پانچ
٥
6
چھ ٦
7
سات ٧
8
آٹھ ٨
9
نو ٩
10
دس
١٠
11
گیارہ
۱۱
12
بارہ
۱۲
13
تیرہ ۱۳
14
چودہ ۱۴
15
پندرہ ۱۵
16
سولہ ۱۶
17
سترہ
۱۷
18
اٹھارہ ۱۸
19
انیس
۱۹
20
بیس
۲۰
30
تیس ۳۰
40 چالیس ۴۰
50
پچاس ۵۰
60
ساٹھ ۶۰
70 ستر ۷۰
80
اسی
۸۰
90
نوے
۹۰
100 سو
۱۰۰
1,000 ھزار
۱۰۰۰
संस्कृत में गिनती
पुल्लिंग स्त्रीलिंग
नपुसंकलिंग
पूर्णार्थक शब्द
1 एकः एका एका प्रथमः
2
द्वौ
द्वे
द्वे द्वितीयः
3
त्रयः तिस्त्र त्रीणि तृतीयः
4
चत्वारः चतस्त्र
चत्वारि चतुर्थः
5 पञ्च पञ्च
पञ्च
पंचमः
6 षट षट षट
षष्टः
7 सप्त सप्त
सप्त सप्तमः
8 अष्ट अष्ट
अष्ट अष्टमः
9 नव नव
नव नवमः
10 दश दश
दश दशमः
11 एकादश एकादश एकादश एकादशः
12
द्वादश
द्वादश
द्वादश द्वादशः
13
त्रयोदश
त्रयोदश
त्रयोदश त्रयोदशः
14
चतुर्दश
चतुर्दश
चतुर्दश चतुर्दशः
15
पञ्चदश
पञ्चदश
पञ्चदश पञ्चदशः
16 षोडश
षोडश
षोडश
षोडशः
17
सप्तदश
सप्तदश सप्तदश सप्तदशः
18 अष्टादश अष्टादश अष्टादश अष्टादशः
19
नवदश नवदश नवदश नवदश
20 विंशतिः विंशतिः विंशतिः विंशः
21
एकविंशतिः
एकविंशतिः एकविंशतिः एकविंशः
22
द्वाविंशतिः
द्वाविंशतिः द्वाविंशतिः
द्वाविंशः
23
त्रयोविंशतिः त्रयोविंशतिः त्रयोविंशतिः त्रयोविंशः
24
चतुर्विंशतिः
चतुर्विंशतिः चतुर्विंशतिः चतुर्विंशः
25
पञ्चविंशतिः पञ्चविंशतिः पञ्चविंशतिः पञ्चविंशः
26 षडविंशतिः षडविंशतिः षडविंशतिः षडविंशः
27
सप्तविंशतिः सप्तविंशतिः सप्तविंशतिः सप्तविंशः
28 अष्टाविंशतिः
अष्टाविंशतिः अष्टाविंशतिः अष्टाविंशः
29 नवविंशतिः नवविंशतिः नवविंशतिः नवविंशः
30
त्रिंशत् त्रिंशत् त्रिंशत्
त्रिंशः
31
एकत्रिंशत् एकत्रिंशत् एकत्रिंशत् एकत्रिंशत्
32
द्वात्रिंशत् द्वात्रिंशत् द्वात्रिंशत्
द्वात्रिंशत्
33
त्रयस्त्रिंशत् त्रयस्त्रिंशत् त्रयस्त्रिंशत् त्रयस्त्रिंशत्
34 चतुत्रिंशत् चतुत्रिंशत् चतुत्रिंशत्
चतुत्रिंशत्
35
पञ्चत्रिंशत् पञ्चत्रिंशत् पञ्चत्रिंशत्
पञ्चत्रिंशत्
36
षटत्रिंशत् षटत्रिंशत् षटत्रिंशत्
षटत्रिंशत्
37
सप्तत्रिंशत्
सप्तत्रिंशत् सप्तत्रिंशत्
सप्तत्रिंशत्
38
अष्टात्रिंशत् अष्टात्रिंशत् अष्टात्रिंशत् अष्टात्रिंशत्
39
नवत्रिंशत् नवत्रिंशत् नवत्रिंशत्
नवत्रिंशत्
40
चत्वारिंशत् चत्वारिंशत् चत्वारिंशत् चत्वारिंशत्
41 एकचत्वारिंशत् एकचत्वारिंशत् एकचत्वारिंशत् एकचत्वारिंश:
42 द्विचत्वारिंशत् द्विचत्वारिंशत् द्विचत्वारिंशत् द्वाचत्वारिंश:
43 त्रिचत्वारिंशत् त्रिचत्वारिंशत् त्रिचत्वारिंशत् त्रयश्चत्वारिंशः
44 चतुश्चत्वारिंशत् चतुश्चत्वारिंशत् चतुश्चत्वारिंशत् चतुश्चत्वारिंश:
45 पञ्चचत्वारिंशत् पञ्चचत्वारिंशत् पञ्चचत्वारिंशत् पञ्चचत्वारिंश:
46 षट्चत्वारिंशत् षट्चत्वारिंशत् षट्चत्वारिंशत् षट्चत्वारिंश:
47 सप्तचत्वारिंशत् सप्तचत्वारिंशत् सप्तचत्वारिंशत् सप्तचत्वारिंश:
48 अष्टचत्वारिंशत्
अष्टचत्वारिंशत् अष्टचत्वारिंशत् अष्टाचत्वारिंश:
49 नवचत्वारिंशत् नवचत्वारिंशत् नवचत्वारिंशत् नवचत्वारिंश:
50 पञ्चाशत् पञ्चाशत् पञ्चाशत् पञ्चाशत्तमः
51 एकपञ्चाशत् एकपञ्चाशत् एकपञ्चाशत्
52 द्विपञ्चाशत् द्विपञ्चाशत् द्विपञ्चाशत्
53 त्रिपञ्चाशत्
त्रिपञ्चाशत् त्रिपञ्चाशत्
54 चतु: पञ्चाशत् चतु: पञ्चाशत् चतु: पञ्चाशत्
55 पञ्चपञ्चाशत्
पञ्चपञ्चाशत् पञ्चपञ्चाशत्
56 षट्पञ्चाशत् षट्पञ्चाशत् षट्पञ्चाशत्
57 सप्तपञ्चाशत् सप्तपञ्चाशत् सप्तपञ्चाशत्
58 अष्टपञ्चाशत् अष्टपञ्चाशत् अष्टपञ्चाशत्
59 नवपञ्चाशत् नवपञ्चाशत् नवपञ्चाशत्
60 षष्टिः षष्टिः षष्टिः
61 एकषष्टिः एकषष्टिः एकषष्टिः
62 द्विषष्टिः द्विषष्टिः द्विषष्टिः
63 त्रिषष्टिः त्रिषष्टिः त्रिषष्टिः
64 चतुस्षष्टिः चतुस्षष्टिः चतुस्षष्टिः
65 पञ्चषष्टिः पञ्चषष्टिः पञ्चषष्टिः
66 षट्षष्टिः षट्षष्टिः
षट्षष्टिः
67 सप्तषष्टिः सप्तषष्टिः
सप्तषष्टिः
68 अष्टषष्टिः अष्टषष्टिः अष्टषष्टिः
69 नवषष्टिः वषष्टिः नवषष्टिः
70 सप्ततिः
सप्ततिः सप्ततिः
71 एकसप्ततिः एकसप्ततिः एकसप्ततिः
72 द्विसप्ततिः द्विसप्ततिः द्विसप्ततिः
73 त्रिसप्ततिः त्रिसप्ततिः त्रिसप्ततिः
74 चतुस्सप्ततिः चतुस्सप्ततिः चतुस्सप्ततिः
75 पञ्चसप्ततिः पञ्चसप्ततिः पञ्चसप्ततिः
76 षट्सप्ततिः षट्सप्ततिः षट्सप्ततिः
77 सप्तसप्ततिः सप्तसप्ततिः
सप्तसप्ततिः
78 अष्टसप्ततिः अष्टसप्ततिः अष्टसप्ततिः
79 नवसप्ततिः नवसप्ततिः नवसप्ततिः
80 अशीतिः अशीतिः अशीतिः
81 एकाशीतिः एकाशीतिः एकाशीतिः
82 द्वयशीतिः द्वयशीतिः द्वयशीतिः
83 त्र्यशीतिः त्र्यशीतिः त्र्यशीतिः
84 चतुरशीतिः चतुरशीतिः चतुरशीतिः
85 पञ्चाशीतिः पञ्चाशीतिः पञ्चाशीतिः
86 षडशीतिः षडशीतिः षडशीतिः
87 सप्ताशीतिः सप्ताशीतिः सप्ताशीतिः
88 अष्टाशीतिः अष्टाशीतिः अष्टाशीतिः
89 नवाशीतिः नवाशीतिः नवाशीतिः
90 नवतिः
नवतिः नवतिः
91 एकनवतिः एकनवतिः एकनवतिः
92 द्विनवतिः द्विनवतिः द्विनवतिः
93 त्रिणवतिः त्रिणवतिः त्रिणवतिः
94 चतुर्णवतिः चतुर्णवतिः चतुर्णवतिः
95 पञ्चनवतिः पञ्चनवतिः पञ्चनवतिः
96 षण्णवतिः षण्णवतिः षण्णवतिः
97 सप्तनवतिः
सप्तनवतिः सप्तनवतिः
98 अष्टनवतिः अष्टनवतिः अष्टनवतिः
99 नवनवतिः नवनवतिः नवनवतिः
100 शतम् शतम् शतम्
1,000 सहस्त्रम्
10,000 अयुतम्
1,00,000 लक्षम्
1,00,00,000 कोटि
Aage nahi aata kya 😄
ReplyDeleteTENSION NOT AAGE BHI LIKH DENGE
ReplyDeleteLEKIN KYA KAREIN COUNTING KA KOI END NAHIN
Congrats on starting something new Leena. All the best. Lot of hard work ahead for you and your team. If you can write Urdu words for these numbers (in Devanagari or English script) then that would be useful
ReplyDeletethank u soooooo much for ur nice advice and appreciation. I will do my best.
Delete